A 1355-10(2) Bahulāvratakathā (2)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1355/10
Title: Bahulāvratakathā
Dimensions: 21.5 x 8.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1664
Acc No.: NAK 5/1248
Remarks:


Reel No. A 1355-10 Inventory No. 90960

Title Bahulāvratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 8.5 cm

Folios 5

Lines per Folio 7

Foliation figures in the middle both-hand margins of the verso.

Scribe Candrabhānu

Date of Copying ŚS? 1664

Place of Deposit NAK

Accession No. 5/1248

Manuscript Features

Excerpts

Beginning

śrī ṇe. ya (!) maḥ (!)

yudhiṣṭhira uvāca

bahulāvyāghrasaṃvādaṃ kathayasva dvi(2)jottama

yaṃ śrutvā sarvvapāpebhyo mucyaṃte prāṇino dhruvaṃ 1

dhaumya uvāca

pu(3)rā satyayuge rājan dvijaśarmā dvijottamaḥ |

mathurāyām abhūd dhīmān sarvaśāstrā(4)rthatattvavit 2

tasya gehe nivasati bahulā dhenur uttamā |

(suvṛttā jaghanā) sā(5)dhvī sarvvāvayavaśobhanā 3

ghaṭastanī ghaṭasrāvī ghanaghargharanisvanā |

cāruśṛṃ(6)gī haṃsavarṇā pītapucchāṃghrī nirmalā 4

gobhilo nāma dharmātmā nityaṃ gopā(7)lane rataḥ |

kāliṃdīpuline rājan nityaṃ carati nirbhayā 5 (fol. 1v1–7)

End

pūjāṃ nivṛttya rājendra tato bhojanam ācaret |

evaṃ kṛtvā (6) vrataṃ rājan labhate vāṃchitaṃ phalaṃ 44

pratyahaṃ pūjayed yas tu saṃvatsaram ataṃdritaḥ |

apu(7)tro labhate putraṃ bahuyāḥ (!) prasādataḥ 45

ihātra labhate saukhyaṃ para[[tra]] mokṣam āpnuyāt (!) | (fol. 5r5–7)

Colophon

iti śrī ti sa rā bahulāvratakathā samāptā śubham astu || ||

(2) saṃvat 1664 samaye māghavadi daśamī (!) śanivāsare likhitam idaṃ pustakaṃ caṃdrabhānunā (3) || pūrṇaprajñasyedaṃ || (fol. 5v1–3)

Microfilm Details

Reel No. A 1355/10

Date of Filming 05-12-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/NK

Date 15-06-2005

Bibliography