A 1355-10(2) Bahulāvratakathā (2)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1355/10
Title: Bahulāvratakathā
Dimensions: 21.5 x 8.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1664
Acc No.: NAK 5/1248
Remarks:
Reel No. A 1355-10 Inventory No. 90960
Title Bahulāvratakathā
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 8.5 cm
Folios 5
Lines per Folio 7
Foliation figures in the middle both-hand margins of the verso.
Scribe Candrabhānu
Date of Copying ŚS? 1664
Place of Deposit NAK
Accession No. 5/1248
Manuscript Features
Excerpts
Beginning
śrī ṇe. ya (!) maḥ (!)
yudhiṣṭhira uvāca
bahulāvyāghrasaṃvādaṃ kathayasva dvi(2)jottama
yaṃ śrutvā sarvvapāpebhyo mucyaṃte prāṇino dhruvaṃ 1
dhaumya uvāca
pu(3)rā satyayuge rājan dvijaśarmā dvijottamaḥ |
mathurāyām abhūd dhīmān sarvaśāstrā(4)rthatattvavit 2
tasya gehe nivasati bahulā dhenur uttamā |
(suvṛttā jaghanā) sā(5)dhvī sarvvāvayavaśobhanā 3
ghaṭastanī ghaṭasrāvī ghanaghargharanisvanā |
cāruśṛṃ(6)gī haṃsavarṇā pītapucchāṃghrī nirmalā 4
gobhilo nāma dharmātmā nityaṃ gopā(7)lane rataḥ |
kāliṃdīpuline rājan nityaṃ carati nirbhayā 5 (fol. 1v1–7)
End
pūjāṃ nivṛttya rājendra tato bhojanam ācaret |
evaṃ kṛtvā (6) vrataṃ rājan labhate vāṃchitaṃ phalaṃ 44
pratyahaṃ pūjayed yas tu saṃvatsaram ataṃdritaḥ |
apu(7)tro labhate putraṃ bahuyāḥ (!) prasādataḥ 45
ihātra labhate saukhyaṃ para[[tra]] mokṣam āpnuyāt (!) | (fol. 5r5–7)
Colophon
iti śrī ti sa rā bahulāvratakathā samāptā śubham astu || ||
(2) saṃvat 1664 samaye māghavadi daśamī (!) śanivāsare likhitam idaṃ pustakaṃ caṃdrabhānunā (3) || pūrṇaprajñasyedaṃ || (fol. 5v1–3)
Microfilm Details
Reel No. A 1355/10
Date of Filming 05-12-1988
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/NK
Date 15-06-2005
Bibliography